
माँ काली कवच
कवच का पाठ प्रातः या रात्रि में, विशेषकर अमावस्या, अष्टमी या मंगलवार/शनिवार को करना श्रेष्ठ होता है।
॥ माँ काली कवच ॥
ॐ अस्य श्रीकालीकवचस्य
महाकाल ऋषिः। अनुष्टुप् छन्दः।
काली देवता। ह्रीं बीजम्। क्रीं शक्तिः।
क्रूं कीलकम्।
मम सर्वाभीष्ट सिद्धये जपे विनियोगः॥
ऋष्यादिन्यास
ॐ महाकाल ऋषये नमः शिरसि।
अनुष्टुप् छन्दसे नमः मुखे।
काली देवतायै नमः हृदि।
ह्रीं बीजाय नमः गुप्ते।
क्रीं शक्तये नमः पादयोः।
क्रूं कीलकाय नमः नाभौ।
विनियोगाय नमः सर्वाङ्गे॥
ध्यानम्
श्यामां श्मशानवासिनीं स्मितमुखीं खड्गं कपालं गदाम्।
शूलं चर्म धरां त्रिनेत्रवदनां सर्वाङ्गभूषण्विताम्॥
मुण्डमालां बिभ्रतीं सुरनमां पाशाङ्कुशाभीतिदाम्।
घोरां दिव्यकपर्दिनीं भगवतीं कालीं भजे शाश्वतीम्॥
कवचम्
क्रीं क्रीं क्रीं मे शिरः पातु, चामुण्डा भालदेशके।
ह्रीं ह्रीं ह्रीं ललाटे च, शूलिनी नेत्रयोः स्थिताः॥
क्लीं क्लीं क्लीं कर्णयोः पातु, कपाली नासिकां मम।
क्रूं क्रूं क्रूं वदने पातु, काली जिह्वां च रक्षतु॥
ह्रूं ह्रूं ह्रूं कण्ठदेशे च, उग्ररूपा च रक्षतु।
ह्रूं क्रीं क्लीं ह्रीं ह्रूं पातु, स्कन्धौ बलेश्वरी सदा॥
दं दं दं दंष्ट्रिणी पातु, हं हं हं हंकारिणी तथा।
फट् फट् फट् फट् च मुखं पातु, खड्गिनी चैव सर्वदा॥
लं लं लं लं लम्बिनी पातु, हं हं हं हं हरप्रिया।
वं वं वं वं वामदेवी, पातु हृदयमाश्रिता॥
यं यं यं यं योगिनी पातु, नाभिं मे सिद्धिदायिनी।
रं रं रं रं रुद्राणी, पातु गुदं सदा मम॥
वं वं वं वं वज्रेश्वरी, पातु जानुयुगं मम।
सं सं सं सं संहारी, पादौ पातु पदेश्वरी॥
अं अं अं अं अघोरेशि, सर्वाङ्गं मे सदाऽवतु।
कवचं पाठमात्रेण, सर्वशत्रु विनश्यति॥
फलश्रुति
कवचं धारयेत् यो वै कण्ठे वा हृदि संस्थितम्।
स राजा भवति त्रैलोक्ये, रिपवः संक्षयं गताः॥
सर्वव्याधिविनिर्मुक्तः, सर्वसौभाग्यसंयुतः।
भुक्त्वा भोगान्यनुपमाँस्ततो याति परां गतिम्॥